Declension table of prajñapta

Deva

NeuterSingularDualPlural
Nominativeprajñaptam prajñapte prajñaptāni
Vocativeprajñapta prajñapte prajñaptāni
Accusativeprajñaptam prajñapte prajñaptāni
Instrumentalprajñaptena prajñaptābhyām prajñaptaiḥ
Dativeprajñaptāya prajñaptābhyām prajñaptebhyaḥ
Ablativeprajñaptāt prajñaptābhyām prajñaptebhyaḥ
Genitiveprajñaptasya prajñaptayoḥ prajñaptānām
Locativeprajñapte prajñaptayoḥ prajñapteṣu

Compound prajñapta -

Adverb -prajñaptam -prajñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria