Declension table of prajñapta

Deva

MasculineSingularDualPlural
Nominativeprajñaptaḥ prajñaptau prajñaptāḥ
Vocativeprajñapta prajñaptau prajñaptāḥ
Accusativeprajñaptam prajñaptau prajñaptān
Instrumentalprajñaptena prajñaptābhyām prajñaptaiḥ prajñaptebhiḥ
Dativeprajñaptāya prajñaptābhyām prajñaptebhyaḥ
Ablativeprajñaptāt prajñaptābhyām prajñaptebhyaḥ
Genitiveprajñaptasya prajñaptayoḥ prajñaptānām
Locativeprajñapte prajñaptayoḥ prajñapteṣu

Compound prajñapta -

Adverb -prajñaptam -prajñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria