Declension table of prajñāptirūpādāya

Deva

MasculineSingularDualPlural
Nominativeprajñāptirūpādāyaḥ prajñāptirūpādāyau prajñāptirūpādāyāḥ
Vocativeprajñāptirūpādāya prajñāptirūpādāyau prajñāptirūpādāyāḥ
Accusativeprajñāptirūpādāyam prajñāptirūpādāyau prajñāptirūpādāyān
Instrumentalprajñāptirūpādāyena prajñāptirūpādāyābhyām prajñāptirūpādāyaiḥ prajñāptirūpādāyebhiḥ
Dativeprajñāptirūpādāyāya prajñāptirūpādāyābhyām prajñāptirūpādāyebhyaḥ
Ablativeprajñāptirūpādāyāt prajñāptirūpādāyābhyām prajñāptirūpādāyebhyaḥ
Genitiveprajñāptirūpādāyasya prajñāptirūpādāyayoḥ prajñāptirūpādāyānām
Locativeprajñāptirūpādāye prajñāptirūpādāyayoḥ prajñāptirūpādāyeṣu

Compound prajñāptirūpādāya -

Adverb -prajñāptirūpādāyam -prajñāptirūpādāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria