Declension table of prajñāptimātra

Deva

NeuterSingularDualPlural
Nominativeprajñāptimātram prajñāptimātre prajñāptimātrāṇi
Vocativeprajñāptimātra prajñāptimātre prajñāptimātrāṇi
Accusativeprajñāptimātram prajñāptimātre prajñāptimātrāṇi
Instrumentalprajñāptimātreṇa prajñāptimātrābhyām prajñāptimātraiḥ
Dativeprajñāptimātrāya prajñāptimātrābhyām prajñāptimātrebhyaḥ
Ablativeprajñāptimātrāt prajñāptimātrābhyām prajñāptimātrebhyaḥ
Genitiveprajñāptimātrasya prajñāptimātrayoḥ prajñāptimātrāṇām
Locativeprajñāptimātre prajñāptimātrayoḥ prajñāptimātreṣu

Compound prajñāptimātra -

Adverb -prajñāptimātram -prajñāptimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria