Declension table of prajñāparadha

Deva

MasculineSingularDualPlural
Nominativeprajñāparadhaḥ prajñāparadhau prajñāparadhāḥ
Vocativeprajñāparadha prajñāparadhau prajñāparadhāḥ
Accusativeprajñāparadham prajñāparadhau prajñāparadhān
Instrumentalprajñāparadhena prajñāparadhābhyām prajñāparadhaiḥ prajñāparadhebhiḥ
Dativeprajñāparadhāya prajñāparadhābhyām prajñāparadhebhyaḥ
Ablativeprajñāparadhāt prajñāparadhābhyām prajñāparadhebhyaḥ
Genitiveprajñāparadhasya prajñāparadhayoḥ prajñāparadhānām
Locativeprajñāparadhe prajñāparadhayoḥ prajñāparadheṣu

Compound prajñāparadha -

Adverb -prajñāparadham -prajñāparadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria