Declension table of prajñāpāramitāsūtra

Deva

NeuterSingularDualPlural
Nominativeprajñāpāramitāsūtram prajñāpāramitāsūtre prajñāpāramitāsūtrāṇi
Vocativeprajñāpāramitāsūtra prajñāpāramitāsūtre prajñāpāramitāsūtrāṇi
Accusativeprajñāpāramitāsūtram prajñāpāramitāsūtre prajñāpāramitāsūtrāṇi
Instrumentalprajñāpāramitāsūtreṇa prajñāpāramitāsūtrābhyām prajñāpāramitāsūtraiḥ
Dativeprajñāpāramitāsūtrāya prajñāpāramitāsūtrābhyām prajñāpāramitāsūtrebhyaḥ
Ablativeprajñāpāramitāsūtrāt prajñāpāramitāsūtrābhyām prajñāpāramitāsūtrebhyaḥ
Genitiveprajñāpāramitāsūtrasya prajñāpāramitāsūtrayoḥ prajñāpāramitāsūtrāṇām
Locativeprajñāpāramitāsūtre prajñāpāramitāsūtrayoḥ prajñāpāramitāsūtreṣu

Compound prajñāpāramitāsūtra -

Adverb -prajñāpāramitāsūtram -prajñāpāramitāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria