Declension table of prajñānaghana

Deva

MasculineSingularDualPlural
Nominativeprajñānaghanaḥ prajñānaghanau prajñānaghanāḥ
Vocativeprajñānaghana prajñānaghanau prajñānaghanāḥ
Accusativeprajñānaghanam prajñānaghanau prajñānaghanān
Instrumentalprajñānaghanena prajñānaghanābhyām prajñānaghanaiḥ prajñānaghanebhiḥ
Dativeprajñānaghanāya prajñānaghanābhyām prajñānaghanebhyaḥ
Ablativeprajñānaghanāt prajñānaghanābhyām prajñānaghanebhyaḥ
Genitiveprajñānaghanasya prajñānaghanayoḥ prajñānaghanānām
Locativeprajñānaghane prajñānaghanayoḥ prajñānaghaneṣu

Compound prajñānaghana -

Adverb -prajñānaghanam -prajñānaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria