Declension table of prajñākaramati

Deva

MasculineSingularDualPlural
Nominativeprajñākaramatiḥ prajñākaramatī prajñākaramatayaḥ
Vocativeprajñākaramate prajñākaramatī prajñākaramatayaḥ
Accusativeprajñākaramatim prajñākaramatī prajñākaramatīn
Instrumentalprajñākaramatinā prajñākaramatibhyām prajñākaramatibhiḥ
Dativeprajñākaramataye prajñākaramatibhyām prajñākaramatibhyaḥ
Ablativeprajñākaramateḥ prajñākaramatibhyām prajñākaramatibhyaḥ
Genitiveprajñākaramateḥ prajñākaramatyoḥ prajñākaramatīnām
Locativeprajñākaramatau prajñākaramatyoḥ prajñākaramatiṣu

Compound prajñākaramati -

Adverb -prajñākaramati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria