Declension table of prajñācakṣus

Deva

MasculineSingularDualPlural
Nominativeprajñācakṣuḥ prajñācakṣuṣau prajñācakṣuṣaḥ
Vocativeprajñācakṣuḥ prajñācakṣuṣau prajñācakṣuṣaḥ
Accusativeprajñācakṣuṣam prajñācakṣuṣau prajñācakṣuṣaḥ
Instrumentalprajñācakṣuṣā prajñācakṣurbhyām prajñācakṣurbhiḥ
Dativeprajñācakṣuṣe prajñācakṣurbhyām prajñācakṣurbhyaḥ
Ablativeprajñācakṣuṣaḥ prajñācakṣurbhyām prajñācakṣurbhyaḥ
Genitiveprajñācakṣuṣaḥ prajñācakṣuṣoḥ prajñācakṣuṣām
Locativeprajñācakṣuṣi prajñācakṣuṣoḥ prajñācakṣuḥṣu

Compound prajñācakṣus -

Adverb -prajñācakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria