Declension table of prajña

Deva

NeuterSingularDualPlural
Nominativeprajñam prajñe prajñāni
Vocativeprajña prajñe prajñāni
Accusativeprajñam prajñe prajñāni
Instrumentalprajñena prajñābhyām prajñaiḥ
Dativeprajñāya prajñābhyām prajñebhyaḥ
Ablativeprajñāt prajñābhyām prajñebhyaḥ
Genitiveprajñasya prajñayoḥ prajñānām
Locativeprajñe prajñayoḥ prajñeṣu

Compound prajña -

Adverb -prajñam -prajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria