Declension table of prajña

Deva

MasculineSingularDualPlural
Nominativeprajñaḥ prajñau prajñāḥ
Vocativeprajña prajñau prajñāḥ
Accusativeprajñam prajñau prajñān
Instrumentalprajñena prajñābhyām prajñaiḥ prajñebhiḥ
Dativeprajñāya prajñābhyām prajñebhyaḥ
Ablativeprajñāt prajñābhyām prajñebhyaḥ
Genitiveprajñasya prajñayoḥ prajñānām
Locativeprajñe prajñayoḥ prajñeṣu

Compound prajña -

Adverb -prajñam -prajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria