सुबन्तावली ?प्रैयङ्गविकी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रैयङ्गविकी प्रैयङ्गविक्यौ प्रैयङ्गविक्यः
सम्बोधनम्प्रैयङ्गविकि प्रैयङ्गविक्यौ प्रैयङ्गविक्यः
द्वितीयाप्रैयङ्गविकीम् प्रैयङ्गविक्यौ प्रैयङ्गविकीः
तृतीयाप्रैयङ्गविक्या प्रैयङ्गविकीभ्याम् प्रैयङ्गविकीभिः
चतुर्थीप्रैयङ्गविक्यै प्रैयङ्गविकीभ्याम् प्रैयङ्गविकीभ्यः
पञ्चमीप्रैयङ्गविक्याः प्रैयङ्गविकीभ्याम् प्रैयङ्गविकीभ्यः
षष्ठीप्रैयङ्गविक्याः प्रैयङ्गविक्योः प्रैयङ्गविकीणाम्
सप्तमीप्रैयङ्गविक्याम् प्रैयङ्गविक्योः प्रैयङ्गविकीषु

समास प्रैयङ्गविकि प्रैयङ्गविकी

अव्यय ॰प्रैयङ्गविकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria