Declension table of ?praiṣaṇikā

Deva

FeminineSingularDualPlural
Nominativepraiṣaṇikā praiṣaṇike praiṣaṇikāḥ
Vocativepraiṣaṇike praiṣaṇike praiṣaṇikāḥ
Accusativepraiṣaṇikām praiṣaṇike praiṣaṇikāḥ
Instrumentalpraiṣaṇikayā praiṣaṇikābhyām praiṣaṇikābhiḥ
Dativepraiṣaṇikāyai praiṣaṇikābhyām praiṣaṇikābhyaḥ
Ablativepraiṣaṇikāyāḥ praiṣaṇikābhyām praiṣaṇikābhyaḥ
Genitivepraiṣaṇikāyāḥ praiṣaṇikayoḥ praiṣaṇikānām
Locativepraiṣaṇikāyām praiṣaṇikayoḥ praiṣaṇikāsu

Adverb -praiṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria