सुबन्तावली ?प्रह्वाञ्जलि आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रह्वाञ्जलि आ प्रह्वाञ्जलि ए प्रह्वाञ्जलि आः
सम्बोधनम्प्रह्वाञ्जलि ए प्रह्वाञ्जलि ए प्रह्वाञ्जलि आः
द्वितीयाप्रह्वाञ्जलि आम् प्रह्वाञ्जलि ए प्रह्वाञ्जलि आः
तृतीयाप्रह्वाञ्जलि अया प्रह्वाञ्जलि आभ्याम् प्रह्वाञ्जलि आभिः
चतुर्थीप्रह्वाञ्जलि आयै प्रह्वाञ्जलि आभ्याम् प्रह्वाञ्जलि आभ्यः
पञ्चमीप्रह्वाञ्जलि आयाः प्रह्वाञ्जलि आभ्याम् प्रह्वाञ्जलि आभ्यः
षष्ठीप्रह्वाञ्जलि आयाः प्रह्वाञ्जलि अयोः प्रह्वाञ्जलि आनाम्
सप्तमीप्रह्वाञ्जलि आयाम् प्रह्वाञ्जलि अयोः प्रह्वाञ्जलि आसु

अव्यय ॰प्रह्वाञ्जलि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria