Declension table of prahuta

Deva

MasculineSingularDualPlural
Nominativeprahutaḥ prahutau prahutāḥ
Vocativeprahuta prahutau prahutāḥ
Accusativeprahutam prahutau prahutān
Instrumentalprahutena prahutābhyām prahutaiḥ prahutebhiḥ
Dativeprahutāya prahutābhyām prahutebhyaḥ
Ablativeprahutāt prahutābhyām prahutebhyaḥ
Genitiveprahutasya prahutayoḥ prahutānām
Locativeprahute prahutayoḥ prahuteṣu

Compound prahuta -

Adverb -prahutam -prahutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria