सुबन्तावली ?प्रह्लादस्तुति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रह्लादस्तुतिः प्रह्लादस्तुती प्रह्लादस्तुतयः
सम्बोधनम्प्रह्लादस्तुते प्रह्लादस्तुती प्रह्लादस्तुतयः
द्वितीयाप्रह्लादस्तुतिम् प्रह्लादस्तुती प्रह्लादस्तुतीः
तृतीयाप्रह्लादस्तुत्या प्रह्लादस्तुतिभ्याम् प्रह्लादस्तुतिभिः
चतुर्थीप्रह्लादस्तुत्यै प्रह्लादस्तुतये प्रह्लादस्तुतिभ्याम् प्रह्लादस्तुतिभ्यः
पञ्चमीप्रह्लादस्तुत्याः प्रह्लादस्तुतेः प्रह्लादस्तुतिभ्याम् प्रह्लादस्तुतिभ्यः
षष्ठीप्रह्लादस्तुत्याः प्रह्लादस्तुतेः प्रह्लादस्तुत्योः प्रह्लादस्तुतीनाम्
सप्तमीप्रह्लादस्तुत्याम् प्रह्लादस्तुतौ प्रह्लादस्तुत्योः प्रह्लादस्तुतिषु

समास प्रह्लादस्तुति

अव्यय ॰प्रह्लादस्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria