Declension table of prahlāda

Deva

MasculineSingularDualPlural
Nominativeprahlādaḥ prahlādau prahlādāḥ
Vocativeprahlāda prahlādau prahlādāḥ
Accusativeprahlādam prahlādau prahlādān
Instrumentalprahlādena prahlādābhyām prahlādaiḥ prahlādebhiḥ
Dativeprahlādāya prahlādābhyām prahlādebhyaḥ
Ablativeprahlādāt prahlādābhyām prahlādebhyaḥ
Genitiveprahlādasya prahlādayoḥ prahlādānām
Locativeprahlāde prahlādayoḥ prahlādeṣu

Compound prahlāda -

Adverb -prahlādam -prahlādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria