Declension table of prahita

Deva

NeuterSingularDualPlural
Nominativeprahitam prahite prahitāni
Vocativeprahita prahite prahitāni
Accusativeprahitam prahite prahitāni
Instrumentalprahitena prahitābhyām prahitaiḥ
Dativeprahitāya prahitābhyām prahitebhyaḥ
Ablativeprahitāt prahitābhyām prahitebhyaḥ
Genitiveprahitasya prahitayoḥ prahitānām
Locativeprahite prahitayoḥ prahiteṣu

Compound prahita -

Adverb -prahitam -prahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria