Declension table of prahita

Deva

MasculineSingularDualPlural
Nominativeprahitaḥ prahitau prahitāḥ
Vocativeprahita prahitau prahitāḥ
Accusativeprahitam prahitau prahitān
Instrumentalprahitena prahitābhyām prahitaiḥ prahitebhiḥ
Dativeprahitāya prahitābhyām prahitebhyaḥ
Ablativeprahitāt prahitābhyām prahitebhyaḥ
Genitiveprahitasya prahitayoḥ prahitānām
Locativeprahite prahitayoḥ prahiteṣu

Compound prahita -

Adverb -prahitam -prahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria