Declension table of prahelaka

Deva

NeuterSingularDualPlural
Nominativeprahelakam prahelake prahelakāni
Vocativeprahelaka prahelake prahelakāni
Accusativeprahelakam prahelake prahelakāni
Instrumentalprahelakena prahelakābhyām prahelakaiḥ
Dativeprahelakāya prahelakābhyām prahelakebhyaḥ
Ablativeprahelakāt prahelakābhyām prahelakebhyaḥ
Genitiveprahelakasya prahelakayoḥ prahelakānām
Locativeprahelake prahelakayoḥ prahelakeṣu

Compound prahelaka -

Adverb -prahelakam -prahelakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria