Declension table of prahata

Deva

NeuterSingularDualPlural
Nominativeprahatam prahate prahatāni
Vocativeprahata prahate prahatāni
Accusativeprahatam prahate prahatāni
Instrumentalprahatena prahatābhyām prahataiḥ
Dativeprahatāya prahatābhyām prahatebhyaḥ
Ablativeprahatāt prahatābhyām prahatebhyaḥ
Genitiveprahatasya prahatayoḥ prahatānām
Locativeprahate prahatayoḥ prahateṣu

Compound prahata -

Adverb -prahatam -prahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria