सुबन्तावली प्रहत

Roma

पुमान्एकद्विबहु
प्रथमाप्रहतः प्रहतौ प्रहताः
सम्बोधनम्प्रहत प्रहतौ प्रहताः
द्वितीयाप्रहतम् प्रहतौ प्रहतान्
तृतीयाप्रहतेन प्रहताभ्याम् प्रहतैः प्रहतेभिः
चतुर्थीप्रहताय प्रहताभ्याम् प्रहतेभ्यः
पञ्चमीप्रहतात् प्रहताभ्याम् प्रहतेभ्यः
षष्ठीप्रहतस्य प्रहतयोः प्रहतानाम्
सप्तमीप्रहते प्रहतयोः प्रहतेषु

समास प्रहत

अव्यय ॰प्रहतम् ॰प्रहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria