सुबन्तावली ?प्रहसितानन

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रहसिताननम् प्रहसितानने प्रहसिताननानि
सम्बोधनम्प्रहसितानन प्रहसितानने प्रहसिताननानि
द्वितीयाप्रहसिताननम् प्रहसितानने प्रहसिताननानि
तृतीयाप्रहसिताननेन प्रहसिताननाभ्याम् प्रहसिताननैः
चतुर्थीप्रहसिताननाय प्रहसिताननाभ्याम् प्रहसिताननेभ्यः
पञ्चमीप्रहसिताननात् प्रहसिताननाभ्याम् प्रहसिताननेभ्यः
षष्ठीप्रहसिताननस्य प्रहसिताननयोः प्रहसिताननानाम्
सप्तमीप्रहसितानने प्रहसिताननयोः प्रहसिताननेषु

समास प्रहसितानन

अव्यय ॰प्रहसिताननम् ॰प्रहसिताननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria