Declension table of ?prahasatī

Deva

FeminineSingularDualPlural
Nominativeprahasatī prahasatyau prahasatyaḥ
Vocativeprahasati prahasatyau prahasatyaḥ
Accusativeprahasatīm prahasatyau prahasatīḥ
Instrumentalprahasatyā prahasatībhyām prahasatībhiḥ
Dativeprahasatyai prahasatībhyām prahasatībhyaḥ
Ablativeprahasatyāḥ prahasatībhyām prahasatībhyaḥ
Genitiveprahasatyāḥ prahasatyoḥ prahasatīnām
Locativeprahasatyām prahasatyoḥ prahasatīṣu

Compound prahasati - prahasatī -

Adverb -prahasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria