सुबन्तावली प्रहसत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रहसन् प्रहसन्तौ प्रहसन्तः
सम्बोधनम्प्रहसन् प्रहसन्तौ प्रहसन्तः
द्वितीयाप्रहसन्तम् प्रहसन्तौ प्रहसतः
तृतीयाप्रहसता प्रहसद्भ्याम् प्रहसद्भिः
चतुर्थीप्रहसते प्रहसद्भ्याम् प्रहसद्भ्यः
पञ्चमीप्रहसतः प्रहसद्भ्याम् प्रहसद्भ्यः
षष्ठीप्रहसतः प्रहसतोः प्रहसताम्
सप्तमीप्रहसति प्रहसतोः प्रहसत्सु

समास प्रहसत्

अव्यय ॰प्रहसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria