Declension table of ?praharantī

Deva

FeminineSingularDualPlural
Nominativepraharantī praharantyau praharantyaḥ
Vocativepraharanti praharantyau praharantyaḥ
Accusativepraharantīm praharantyau praharantīḥ
Instrumentalpraharantyā praharantībhyām praharantībhiḥ
Dativepraharantyai praharantībhyām praharantībhyaḥ
Ablativepraharantyāḥ praharantībhyām praharantībhyaḥ
Genitivepraharantyāḥ praharantyoḥ praharantīnām
Locativepraharantyām praharantyoḥ praharantīṣu

Compound praharanti - praharantī -

Adverb -praharanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria