सुबन्तावली ?प्रहरकुटुम्बी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रहरकुटुम्बी प्रहरकुटुम्ब्यौ प्रहरकुटुम्ब्यः
सम्बोधनम्प्रहरकुटुम्बि प्रहरकुटुम्ब्यौ प्रहरकुटुम्ब्यः
द्वितीयाप्रहरकुटुम्बीम् प्रहरकुटुम्ब्यौ प्रहरकुटुम्बीः
तृतीयाप्रहरकुटुम्ब्या प्रहरकुटुम्बीभ्याम् प्रहरकुटुम्बीभिः
चतुर्थीप्रहरकुटुम्ब्यै प्रहरकुटुम्बीभ्याम् प्रहरकुटुम्बीभ्यः
पञ्चमीप्रहरकुटुम्ब्याः प्रहरकुटुम्बीभ्याम् प्रहरकुटुम्बीभ्यः
षष्ठीप्रहरकुटुम्ब्याः प्रहरकुटुम्ब्योः प्रहरकुटुम्बीनाम्
सप्तमीप्रहरकुटुम्ब्याम् प्रहरकुटुम्ब्योः प्रहरकुटुम्बीषु

समास प्रहरकुटुम्बि प्रहरकुटुम्बी

अव्यय ॰प्रहरकुटुम्बि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria