सुबन्तावली ?प्रहरणवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रहरणवत् प्रहरणवन्ती प्रहरणवती प्रहरणवन्ति
सम्बोधनम्प्रहरणवत् प्रहरणवन्ती प्रहरणवती प्रहरणवन्ति
द्वितीयाप्रहरणवत् प्रहरणवन्ती प्रहरणवती प्रहरणवन्ति
तृतीयाप्रहरणवता प्रहरणवद्भ्याम् प्रहरणवद्भिः
चतुर्थीप्रहरणवते प्रहरणवद्भ्याम् प्रहरणवद्भ्यः
पञ्चमीप्रहरणवतः प्रहरणवद्भ्याम् प्रहरणवद्भ्यः
षष्ठीप्रहरणवतः प्रहरणवतोः प्रहरणवताम्
सप्तमीप्रहरणवति प्रहरणवतोः प्रहरणवत्सु

अव्यय ॰प्रहरणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria