Declension table of praharṣa

Deva

MasculineSingularDualPlural
Nominativepraharṣaḥ praharṣau praharṣāḥ
Vocativepraharṣa praharṣau praharṣāḥ
Accusativepraharṣam praharṣau praharṣān
Instrumentalpraharṣeṇa praharṣābhyām praharṣaiḥ praharṣebhiḥ
Dativepraharṣāya praharṣābhyām praharṣebhyaḥ
Ablativepraharṣāt praharṣābhyām praharṣebhyaḥ
Genitivepraharṣasya praharṣayoḥ praharṣāṇām
Locativepraharṣe praharṣayoḥ praharṣeṣu

Compound praharṣa -

Adverb -praharṣam -praharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria