Declension table of praharṣaṇa

Deva

NeuterSingularDualPlural
Nominativepraharṣaṇam praharṣaṇe praharṣaṇāni
Vocativepraharṣaṇa praharṣaṇe praharṣaṇāni
Accusativepraharṣaṇam praharṣaṇe praharṣaṇāni
Instrumentalpraharṣaṇena praharṣaṇābhyām praharṣaṇaiḥ
Dativepraharṣaṇāya praharṣaṇābhyām praharṣaṇebhyaḥ
Ablativepraharṣaṇāt praharṣaṇābhyām praharṣaṇebhyaḥ
Genitivepraharṣaṇasya praharṣaṇayoḥ praharṣaṇānām
Locativepraharṣaṇe praharṣaṇayoḥ praharṣaṇeṣu

Compound praharṣaṇa -

Adverb -praharṣaṇam -praharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria