सुबन्तावली प्रहारवर्मन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रहारवर्मा प्रहारवर्माणौ प्रहारवर्माणः
सम्बोधनम्प्रहारवर्मन् प्रहारवर्माणौ प्रहारवर्माणः
द्वितीयाप्रहारवर्माणम् प्रहारवर्माणौ प्रहारवर्मणः
तृतीयाप्रहारवर्मणा प्रहारवर्मभ्याम् प्रहारवर्मभिः
चतुर्थीप्रहारवर्मणे प्रहारवर्मभ्याम् प्रहारवर्मभ्यः
पञ्चमीप्रहारवर्मणः प्रहारवर्मभ्याम् प्रहारवर्मभ्यः
षष्ठीप्रहारवर्मणः प्रहारवर्मणोः प्रहारवर्मणाम्
सप्तमीप्रहारवर्मणि प्रहारवर्मणोः प्रहारवर्मसु

समास प्रहारवर्म

अव्यय ॰प्रहारवर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria