Declension table of prahṛta

Deva

MasculineSingularDualPlural
Nominativeprahṛtaḥ prahṛtau prahṛtāḥ
Vocativeprahṛta prahṛtau prahṛtāḥ
Accusativeprahṛtam prahṛtau prahṛtān
Instrumentalprahṛtena prahṛtābhyām prahṛtaiḥ prahṛtebhiḥ
Dativeprahṛtāya prahṛtābhyām prahṛtebhyaḥ
Ablativeprahṛtāt prahṛtābhyām prahṛtebhyaḥ
Genitiveprahṛtasya prahṛtayoḥ prahṛtānām
Locativeprahṛte prahṛtayoḥ prahṛteṣu

Compound prahṛta -

Adverb -prahṛtam -prahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria