सुबन्तावली ?प्रहृष्टचित्त

Roma

पुमान्एकद्विबहु
प्रथमाप्रहृष्टचित्तः प्रहृष्टचित्तौ प्रहृष्टचित्ताः
सम्बोधनम्प्रहृष्टचित्त प्रहृष्टचित्तौ प्रहृष्टचित्ताः
द्वितीयाप्रहृष्टचित्तम् प्रहृष्टचित्तौ प्रहृष्टचित्तान्
तृतीयाप्रहृष्टचित्तेन प्रहृष्टचित्ताभ्याम् प्रहृष्टचित्तैः प्रहृष्टचित्तेभिः
चतुर्थीप्रहृष्टचित्ताय प्रहृष्टचित्ताभ्याम् प्रहृष्टचित्तेभ्यः
पञ्चमीप्रहृष्टचित्तात् प्रहृष्टचित्ताभ्याम् प्रहृष्टचित्तेभ्यः
षष्ठीप्रहृष्टचित्तस्य प्रहृष्टचित्तयोः प्रहृष्टचित्तानाम्
सप्तमीप्रहृष्टचित्ते प्रहृष्टचित्तयोः प्रहृष्टचित्तेषु

समास प्रहृष्टचित्त

अव्यय ॰प्रहृष्टचित्तम् ॰प्रहृष्टचित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria