Declension table of ?prahṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeprahṛṣṭā prahṛṣṭe prahṛṣṭāḥ
Vocativeprahṛṣṭe prahṛṣṭe prahṛṣṭāḥ
Accusativeprahṛṣṭām prahṛṣṭe prahṛṣṭāḥ
Instrumentalprahṛṣṭayā prahṛṣṭābhyām prahṛṣṭābhiḥ
Dativeprahṛṣṭāyai prahṛṣṭābhyām prahṛṣṭābhyaḥ
Ablativeprahṛṣṭāyāḥ prahṛṣṭābhyām prahṛṣṭābhyaḥ
Genitiveprahṛṣṭāyāḥ prahṛṣṭayoḥ prahṛṣṭānām
Locativeprahṛṣṭāyām prahṛṣṭayoḥ prahṛṣṭāsu

Adverb -prahṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria