Declension table of prahṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeprahṛṣṭam prahṛṣṭe prahṛṣṭāni
Vocativeprahṛṣṭa prahṛṣṭe prahṛṣṭāni
Accusativeprahṛṣṭam prahṛṣṭe prahṛṣṭāni
Instrumentalprahṛṣṭena prahṛṣṭābhyām prahṛṣṭaiḥ
Dativeprahṛṣṭāya prahṛṣṭābhyām prahṛṣṭebhyaḥ
Ablativeprahṛṣṭāt prahṛṣṭābhyām prahṛṣṭebhyaḥ
Genitiveprahṛṣṭasya prahṛṣṭayoḥ prahṛṣṭānām
Locativeprahṛṣṭe prahṛṣṭayoḥ prahṛṣṭeṣu

Compound prahṛṣṭa -

Adverb -prahṛṣṭam -prahṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria