Declension table of prahṛṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prahṛṣṭaḥ | prahṛṣṭau | prahṛṣṭāḥ |
Vocative | prahṛṣṭa | prahṛṣṭau | prahṛṣṭāḥ |
Accusative | prahṛṣṭam | prahṛṣṭau | prahṛṣṭān |
Instrumental | prahṛṣṭena | prahṛṣṭābhyām | prahṛṣṭaiḥ prahṛṣṭebhiḥ |
Dative | prahṛṣṭāya | prahṛṣṭābhyām | prahṛṣṭebhyaḥ |
Ablative | prahṛṣṭāt | prahṛṣṭābhyām | prahṛṣṭebhyaḥ |
Genitive | prahṛṣṭasya | prahṛṣṭayoḥ | prahṛṣṭānām |
Locative | prahṛṣṭe | prahṛṣṭayoḥ | prahṛṣṭeṣu |