सुबन्तावली ?प्रग्रहीतव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रग्रहीतव्यः प्रग्रहीतव्यौ प्रग्रहीतव्याः
सम्बोधनम्प्रग्रहीतव्य प्रग्रहीतव्यौ प्रग्रहीतव्याः
द्वितीयाप्रग्रहीतव्यम् प्रग्रहीतव्यौ प्रग्रहीतव्यान्
तृतीयाप्रग्रहीतव्येन प्रग्रहीतव्याभ्याम् प्रग्रहीतव्यैः प्रग्रहीतव्येभिः
चतुर्थीप्रग्रहीतव्याय प्रग्रहीतव्याभ्याम् प्रग्रहीतव्येभ्यः
पञ्चमीप्रग्रहीतव्यात् प्रग्रहीतव्याभ्याम् प्रग्रहीतव्येभ्यः
षष्ठीप्रग्रहीतव्यस्य प्रग्रहीतव्ययोः प्रग्रहीतव्यानाम्
सप्तमीप्रग्रहीतव्ये प्रग्रहीतव्ययोः प्रग्रहीतव्येषु

समास प्रग्रहीतव्य

अव्यय ॰प्रग्रहीतव्यम् ॰प्रग्रहीतव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria