Declension table of pragraha

Deva

MasculineSingularDualPlural
Nominativepragrahaḥ pragrahau pragrahāḥ
Vocativepragraha pragrahau pragrahāḥ
Accusativepragraham pragrahau pragrahān
Instrumentalpragraheṇa pragrahābhyām pragrahaiḥ pragrahebhiḥ
Dativepragrahāya pragrahābhyām pragrahebhyaḥ
Ablativepragrahāt pragrahābhyām pragrahebhyaḥ
Genitivepragrahasya pragrahayoḥ pragrahāṇām
Locativepragrahe pragrahayoḥ pragraheṣu

Compound pragraha -

Adverb -pragraham -pragrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria