Declension table of pragrahaṇa

Deva

MasculineSingularDualPlural
Nominativepragrahaṇaḥ pragrahaṇau pragrahaṇāḥ
Vocativepragrahaṇa pragrahaṇau pragrahaṇāḥ
Accusativepragrahaṇam pragrahaṇau pragrahaṇān
Instrumentalpragrahaṇena pragrahaṇābhyām pragrahaṇaiḥ pragrahaṇebhiḥ
Dativepragrahaṇāya pragrahaṇābhyām pragrahaṇebhyaḥ
Ablativepragrahaṇāt pragrahaṇābhyām pragrahaṇebhyaḥ
Genitivepragrahaṇasya pragrahaṇayoḥ pragrahaṇānām
Locativepragrahaṇe pragrahaṇayoḥ pragrahaṇeṣu

Compound pragrahaṇa -

Adverb -pragrahaṇam -pragrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria