सुबन्तावली ?प्रघण

Roma

पुमान्एकद्विबहु
प्रथमाप्रघणः प्रघणौ प्रघणाः
सम्बोधनम्प्रघण प्रघणौ प्रघणाः
द्वितीयाप्रघणम् प्रघणौ प्रघणान्
तृतीयाप्रघणेन प्रघणाभ्याम् प्रघणैः प्रघणेभिः
चतुर्थीप्रघणाय प्रघणाभ्याम् प्रघणेभ्यः
पञ्चमीप्रघणात् प्रघणाभ्याम् प्रघणेभ्यः
षष्ठीप्रघणस्य प्रघणयोः प्रघणानाम्
सप्तमीप्रघणे प्रघणयोः प्रघणेषु

समास प्रघण

अव्यय ॰प्रघणम् ॰प्रघणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria