सुबन्तावली ?प्रगयण

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रगयणम् प्रगयणे प्रगयणानि
सम्बोधनम्प्रगयण प्रगयणे प्रगयणानि
द्वितीयाप्रगयणम् प्रगयणे प्रगयणानि
तृतीयाप्रगयणेन प्रगयणाभ्याम् प्रगयणैः
चतुर्थीप्रगयणाय प्रगयणाभ्याम् प्रगयणेभ्यः
पञ्चमीप्रगयणात् प्रगयणाभ्याम् प्रगयणेभ्यः
षष्ठीप्रगयणस्य प्रगयणयोः प्रगयणानाम्
सप्तमीप्रगयणे प्रगयणयोः प्रगयणेषु

समास प्रगयण

अव्यय ॰प्रगयणम् ॰प्रगयणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria