Declension table of ?pragatā

Deva

FeminineSingularDualPlural
Nominativepragatā pragate pragatāḥ
Vocativepragate pragate pragatāḥ
Accusativepragatām pragate pragatāḥ
Instrumentalpragatayā pragatābhyām pragatābhiḥ
Dativepragatāyai pragatābhyām pragatābhyaḥ
Ablativepragatāyāḥ pragatābhyām pragatābhyaḥ
Genitivepragatāyāḥ pragatayoḥ pragatānām
Locativepragatāyām pragatayoḥ pragatāsu

Adverb -pragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria