सुबन्तावली ?प्रगम

Roma

पुमान्एकद्विबहु
प्रथमाप्रगमः प्रगमौ प्रगमाः
सम्बोधनम्प्रगम प्रगमौ प्रगमाः
द्वितीयाप्रगमम् प्रगमौ प्रगमान्
तृतीयाप्रगमेण प्रगमाभ्याम् प्रगमैः प्रगमेभिः
चतुर्थीप्रगमाय प्रगमाभ्याम् प्रगमेभ्यः
पञ्चमीप्रगमात् प्रगमाभ्याम् प्रगमेभ्यः
षष्ठीप्रगमस्य प्रगमयोः प्रगमाणाम्
सप्तमीप्रगमे प्रगमयोः प्रगमेषु

समास प्रगम

अव्यय ॰प्रगमम् ॰प्रगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria