सुबन्तावली प्रगल्भित

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रगल्भितम् प्रगल्भिते प्रगल्भितानि
सम्बोधनम्प्रगल्भित प्रगल्भिते प्रगल्भितानि
द्वितीयाप्रगल्भितम् प्रगल्भिते प्रगल्भितानि
तृतीयाप्रगल्भितेन प्रगल्भिताभ्याम् प्रगल्भितैः
चतुर्थीप्रगल्भिताय प्रगल्भिताभ्याम् प्रगल्भितेभ्यः
पञ्चमीप्रगल्भितात् प्रगल्भिताभ्याम् प्रगल्भितेभ्यः
षष्ठीप्रगल्भितस्य प्रगल्भितयोः प्रगल्भितानाम्
सप्तमीप्रगल्भिते प्रगल्भितयोः प्रगल्भितेषु

समास प्रगल्भित

अव्यय ॰प्रगल्भितम् ॰प्रगल्भितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria