सुबन्तावली प्रगल्भता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रगल्भता प्रगल्भते प्रगल्भताः
सम्बोधनम्प्रगल्भते प्रगल्भते प्रगल्भताः
द्वितीयाप्रगल्भताम् प्रगल्भते प्रगल्भताः
तृतीयाप्रगल्भतया प्रगल्भताभ्याम् प्रगल्भताभिः
चतुर्थीप्रगल्भतायै प्रगल्भताभ्याम् प्रगल्भताभ्यः
पञ्चमीप्रगल्भतायाः प्रगल्भताभ्याम् प्रगल्भताभ्यः
षष्ठीप्रगल्भतायाः प्रगल्भतयोः प्रगल्भतानाम्
सप्तमीप्रगल्भतायाम् प्रगल्भतयोः प्रगल्भतासु

अव्यय ॰प्रगल्भतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria