सुबन्तावली ?प्रगदित

Roma

पुमान्एकद्विबहु
प्रथमाप्रगदितः प्रगदितौ प्रगदिताः
सम्बोधनम्प्रगदित प्रगदितौ प्रगदिताः
द्वितीयाप्रगदितम् प्रगदितौ प्रगदितान्
तृतीयाप्रगदितेन प्रगदिताभ्याम् प्रगदितैः प्रगदितेभिः
चतुर्थीप्रगदिताय प्रगदिताभ्याम् प्रगदितेभ्यः
पञ्चमीप्रगदितात् प्रगदिताभ्याम् प्रगदितेभ्यः
षष्ठीप्रगदितस्य प्रगदितयोः प्रगदितानाम्
सप्तमीप्रगदिते प्रगदितयोः प्रगदितेषु

समास प्रगदित

अव्यय ॰प्रगदितम् ॰प्रगदितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria