सुबन्तावली ?प्रद्युम्नोत्तरचरित

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रद्युम्नोत्तरचरितम् प्रद्युम्नोत्तरचरिते प्रद्युम्नोत्तरचरितानि
सम्बोधनम्प्रद्युम्नोत्तरचरित प्रद्युम्नोत्तरचरिते प्रद्युम्नोत्तरचरितानि
द्वितीयाप्रद्युम्नोत्तरचरितम् प्रद्युम्नोत्तरचरिते प्रद्युम्नोत्तरचरितानि
तृतीयाप्रद्युम्नोत्तरचरितेन प्रद्युम्नोत्तरचरिताभ्याम् प्रद्युम्नोत्तरचरितैः
चतुर्थीप्रद्युम्नोत्तरचरिताय प्रद्युम्नोत्तरचरिताभ्याम् प्रद्युम्नोत्तरचरितेभ्यः
पञ्चमीप्रद्युम्नोत्तरचरितात् प्रद्युम्नोत्तरचरिताभ्याम् प्रद्युम्नोत्तरचरितेभ्यः
षष्ठीप्रद्युम्नोत्तरचरितस्य प्रद्युम्नोत्तरचरितयोः प्रद्युम्नोत्तरचरितानाम्
सप्तमीप्रद्युम्नोत्तरचरिते प्रद्युम्नोत्तरचरितयोः प्रद्युम्नोत्तरचरितेषु

समास प्रद्युम्नोत्तरचरित

अव्यय ॰प्रद्युम्नोत्तरचरितम् ॰प्रद्युम्नोत्तरचरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria