सुबन्तावली ?प्रद्रुह्

Roma

पुमान्एकद्विबहु
प्रथमाप्रध्रुट् प्रध्रुक् प्रद्रुहौ प्रद्रुहः
सम्बोधनम्प्रध्रुट् प्रध्रुक् प्रद्रुहौ प्रद्रुहः
द्वितीयाप्रद्रुहम् प्रद्रुहौ प्रद्रुहः
तृतीयाप्रद्रुहा प्रध्रुड्भ्याम् प्रध्रुग्भ्याम् प्रध्रुड्भिः प्रध्रुग्भिः
चतुर्थीप्रद्रुहे प्रध्रुड्भ्याम् प्रध्रुग्भ्याम् प्रध्रुड्भ्यः प्रध्रुग्भ्यः
पञ्चमीप्रद्रुहः प्रध्रुड्भ्याम् प्रध्रुग्भ्याम् प्रध्रुड्भ्यः प्रध्रुग्भ्यः
षष्ठीप्रद्रुहः प्रद्रुहोः प्रद्रुहाम्
सप्तमीप्रद्रुहि प्रद्रुहोः प्रध्रुट्सु प्रध्रुक्षु

समास प्रध्रुक् प्रध्रुट्

अव्यय ॰प्रध्रुक् ॰प्रध्रुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria