Declension table of ?pradoṣā

Deva

FeminineSingularDualPlural
Nominativepradoṣā pradoṣe pradoṣāḥ
Vocativepradoṣe pradoṣe pradoṣāḥ
Accusativepradoṣām pradoṣe pradoṣāḥ
Instrumentalpradoṣayā pradoṣābhyām pradoṣābhiḥ
Dativepradoṣāyai pradoṣābhyām pradoṣābhyaḥ
Ablativepradoṣāyāḥ pradoṣābhyām pradoṣābhyaḥ
Genitivepradoṣāyāḥ pradoṣayoḥ pradoṣāṇām
Locativepradoṣāyām pradoṣayoḥ pradoṣāsu

Adverb -pradoṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria