सुबन्तावली ?प्रधर्षक

Roma

पुमान्एकद्विबहु
प्रथमाप्रधर्षकः प्रधर्षकौ प्रधर्षकाः
सम्बोधनम्प्रधर्षक प्रधर्षकौ प्रधर्षकाः
द्वितीयाप्रधर्षकम् प्रधर्षकौ प्रधर्षकान्
तृतीयाप्रधर्षकेण प्रधर्षकाभ्याम् प्रधर्षकैः प्रधर्षकेभिः
चतुर्थीप्रधर्षकाय प्रधर्षकाभ्याम् प्रधर्षकेभ्यः
पञ्चमीप्रधर्षकात् प्रधर्षकाभ्याम् प्रधर्षकेभ्यः
षष्ठीप्रधर्षकस्य प्रधर्षकयोः प्रधर्षकाणाम्
सप्तमीप्रधर्षके प्रधर्षकयोः प्रधर्षकेषु

समास प्रधर्षक

अव्यय ॰प्रधर्षकम् ॰प्रधर्षकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria